सुबन्तावली ?कुलतन्तु

Roma

पुमान्एकद्विबहु
प्रथमाकुलतन्तुः कुलतन्तू कुलतन्तवः
सम्बोधनम्कुलतन्तो कुलतन्तू कुलतन्तवः
द्वितीयाकुलतन्तुम् कुलतन्तू कुलतन्तून्
तृतीयाकुलतन्तुना कुलतन्तुभ्याम् कुलतन्तुभिः
चतुर्थीकुलतन्तवे कुलतन्तुभ्याम् कुलतन्तुभ्यः
पञ्चमीकुलतन्तोः कुलतन्तुभ्याम् कुलतन्तुभ्यः
षष्ठीकुलतन्तोः कुलतन्त्वोः कुलतन्तूनाम्
सप्तमीकुलतन्तौ कुलतन्त्वोः कुलतन्तुषु

समास कुलतन्तु

अव्यय ॰कुलतन्तु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria