सुबन्तावली कुलसन्तति

Roma

स्त्रीएकद्विबहु
प्रथमाकुलसन्ततिः कुलसन्तती कुलसन्ततयः
सम्बोधनम्कुलसन्तते कुलसन्तती कुलसन्ततयः
द्वितीयाकुलसन्ततिम् कुलसन्तती कुलसन्ततीः
तृतीयाकुलसन्तत्या कुलसन्ततिभ्याम् कुलसन्ततिभिः
चतुर्थीकुलसन्तत्यै कुलसन्ततये कुलसन्ततिभ्याम् कुलसन्ततिभ्यः
पञ्चमीकुलसन्तत्याः कुलसन्ततेः कुलसन्ततिभ्याम् कुलसन्ततिभ्यः
षष्ठीकुलसन्तत्याः कुलसन्ततेः कुलसन्तत्योः कुलसन्ततीनाम्
सप्तमीकुलसन्तत्याम् कुलसन्ततौ कुलसन्तत्योः कुलसन्ततिषु

समास कुलसन्तति

अव्यय ॰कुलसन्तति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria