सुबन्तावली ?कुलसमुद्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाकुलसमुद्भवा कुलसमुद्भवे कुलसमुद्भवाः
सम्बोधनम्कुलसमुद्भवे कुलसमुद्भवे कुलसमुद्भवाः
द्वितीयाकुलसमुद्भवाम् कुलसमुद्भवे कुलसमुद्भवाः
तृतीयाकुलसमुद्भवया कुलसमुद्भवाभ्याम् कुलसमुद्भवाभिः
चतुर्थीकुलसमुद्भवायै कुलसमुद्भवाभ्याम् कुलसमुद्भवाभ्यः
पञ्चमीकुलसमुद्भवायाः कुलसमुद्भवाभ्याम् कुलसमुद्भवाभ्यः
षष्ठीकुलसमुद्भवायाः कुलसमुद्भवयोः कुलसमुद्भवानाम्
सप्तमीकुलसमुद्भवायाम् कुलसमुद्भवयोः कुलसमुद्भवासु

अव्यय ॰कुलसमुद्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria