सुबन्तावली ?कुलर

Roma

पुमान्एकद्विबहु
प्रथमाकुलरः कुलरौ कुलराः
सम्बोधनम्कुलर कुलरौ कुलराः
द्वितीयाकुलरम् कुलरौ कुलरान्
तृतीयाकुलरेण कुलराभ्याम् कुलरैः कुलरेभिः
चतुर्थीकुलराय कुलराभ्याम् कुलरेभ्यः
पञ्चमीकुलरात् कुलराभ्याम् कुलरेभ्यः
षष्ठीकुलरस्य कुलरयोः कुलराणाम्
सप्तमीकुलरे कुलरयोः कुलरेषु

समास कुलर

अव्यय ॰कुलरम् ॰कुलरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria