सुबन्तावली ?कुलपरम्परा

Roma

स्त्रीएकद्विबहु
प्रथमाकुलपरम्परा कुलपरम्परे कुलपरम्पराः
सम्बोधनम्कुलपरम्परे कुलपरम्परे कुलपरम्पराः
द्वितीयाकुलपरम्पराम् कुलपरम्परे कुलपरम्पराः
तृतीयाकुलपरम्परया कुलपरम्पराभ्याम् कुलपरम्पराभिः
चतुर्थीकुलपरम्परायै कुलपरम्पराभ्याम् कुलपरम्पराभ्यः
पञ्चमीकुलपरम्परायाः कुलपरम्पराभ्याम् कुलपरम्पराभ्यः
षष्ठीकुलपरम्परायाः कुलपरम्परयोः कुलपरम्पराणाम्
सप्तमीकुलपरम्परायाम् कुलपरम्परयोः कुलपरम्परासु

अव्यय ॰कुलपरम्परम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria