सुबन्तावली ?कुलनन्दना

Roma

स्त्रीएकद्विबहु
प्रथमाकुलनन्दना कुलनन्दने कुलनन्दनाः
सम्बोधनम्कुलनन्दने कुलनन्दने कुलनन्दनाः
द्वितीयाकुलनन्दनाम् कुलनन्दने कुलनन्दनाः
तृतीयाकुलनन्दनया कुलनन्दनाभ्याम् कुलनन्दनाभिः
चतुर्थीकुलनन्दनायै कुलनन्दनाभ्याम् कुलनन्दनाभ्यः
पञ्चमीकुलनन्दनायाः कुलनन्दनाभ्याम् कुलनन्दनाभ्यः
षष्ठीकुलनन्दनायाः कुलनन्दनयोः कुलनन्दनानाम्
सप्तमीकुलनन्दनायाम् कुलनन्दनयोः कुलनन्दनासु

अव्यय ॰कुलनन्दनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria