सुबन्तावली ?कुलकलङ्कित

Roma

पुमान्एकद्विबहु
प्रथमाकुलकलङ्कितः कुलकलङ्कितौ कुलकलङ्किताः
सम्बोधनम्कुलकलङ्कित कुलकलङ्कितौ कुलकलङ्किताः
द्वितीयाकुलकलङ्कितम् कुलकलङ्कितौ कुलकलङ्कितान्
तृतीयाकुलकलङ्कितेन कुलकलङ्किताभ्याम् कुलकलङ्कितैः कुलकलङ्कितेभिः
चतुर्थीकुलकलङ्किताय कुलकलङ्किताभ्याम् कुलकलङ्कितेभ्यः
पञ्चमीकुलकलङ्कितात् कुलकलङ्किताभ्याम् कुलकलङ्कितेभ्यः
षष्ठीकुलकलङ्कितस्य कुलकलङ्कितयोः कुलकलङ्कितानाम्
सप्तमीकुलकलङ्किते कुलकलङ्कितयोः कुलकलङ्कितेषु

समास कुलकलङ्कित

अव्यय ॰कुलकलङ्कितम् ॰कुलकलङ्कितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria