सुबन्तावली ?कुलकज्जल

Roma

पुमान्एकद्विबहु
प्रथमाकुलकज्जलः कुलकज्जलौ कुलकज्जलाः
सम्बोधनम्कुलकज्जल कुलकज्जलौ कुलकज्जलाः
द्वितीयाकुलकज्जलम् कुलकज्जलौ कुलकज्जलान्
तृतीयाकुलकज्जलेन कुलकज्जलाभ्याम् कुलकज्जलैः कुलकज्जलेभिः
चतुर्थीकुलकज्जलाय कुलकज्जलाभ्याम् कुलकज्जलेभ्यः
पञ्चमीकुलकज्जलात् कुलकज्जलाभ्याम् कुलकज्जलेभ्यः
षष्ठीकुलकज्जलस्य कुलकज्जलयोः कुलकज्जलानाम्
सप्तमीकुलकज्जले कुलकज्जलयोः कुलकज्जलेषु

समास कुलकज्जल

अव्यय ॰कुलकज्जलम् ॰कुलकज्जलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria