सुबन्तावली ?कुलङ्गपमरिन्

Roma

पुमान्एकद्विबहु
प्रथमाकुलङ्गपमरी कुलङ्गपमरिणौ कुलङ्गपमरिणः
सम्बोधनम्कुलङ्गपमरिन् कुलङ्गपमरिणौ कुलङ्गपमरिणः
द्वितीयाकुलङ्गपमरिणम् कुलङ्गपमरिणौ कुलङ्गपमरिणः
तृतीयाकुलङ्गपमरिणा कुलङ्गपमरिभ्याम् कुलङ्गपमरिभिः
चतुर्थीकुलङ्गपमरिणे कुलङ्गपमरिभ्याम् कुलङ्गपमरिभ्यः
पञ्चमीकुलङ्गपमरिणः कुलङ्गपमरिभ्याम् कुलङ्गपमरिभ्यः
षष्ठीकुलङ्गपमरिणः कुलङ्गपमरिणोः कुलङ्गपमरिणाम्
सप्तमीकुलङ्गपमरिणि कुलङ्गपमरिणोः कुलङ्गपमरिषु

समास कुलङ्गपमरि

अव्यय ॰कुलङ्गपमरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria