सुबन्तावली ?कुलदमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुलदमनम् कुलदमने कुलदमनानि
सम्बोधनम्कुलदमन कुलदमने कुलदमनानि
द्वितीयाकुलदमनम् कुलदमने कुलदमनानि
तृतीयाकुलदमनेन कुलदमनाभ्याम् कुलदमनैः
चतुर्थीकुलदमनाय कुलदमनाभ्याम् कुलदमनेभ्यः
पञ्चमीकुलदमनात् कुलदमनाभ्याम् कुलदमनेभ्यः
षष्ठीकुलदमनस्य कुलदमनयोः कुलदमनानाम्
सप्तमीकुलदमने कुलदमनयोः कुलदमनेषु

समास कुलदमन

अव्यय ॰कुलदमनम् ॰कुलदमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria