Declension table of kulacūḍāmaṇi

Deva

NeuterSingularDualPlural
Nominativekulacūḍāmaṇi kulacūḍāmaṇinī kulacūḍāmaṇīni
Vocativekulacūḍāmaṇi kulacūḍāmaṇinī kulacūḍāmaṇīni
Accusativekulacūḍāmaṇi kulacūḍāmaṇinī kulacūḍāmaṇīni
Instrumentalkulacūḍāmaṇinā kulacūḍāmaṇibhyām kulacūḍāmaṇibhiḥ
Dativekulacūḍāmaṇine kulacūḍāmaṇibhyām kulacūḍāmaṇibhyaḥ
Ablativekulacūḍāmaṇinaḥ kulacūḍāmaṇibhyām kulacūḍāmaṇibhyaḥ
Genitivekulacūḍāmaṇinaḥ kulacūḍāmaṇinoḥ kulacūḍāmaṇīnām
Locativekulacūḍāmaṇini kulacūḍāmaṇinoḥ kulacūḍāmaṇiṣu

Compound kulacūḍāmaṇi -

Adverb -kulacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria