सुबन्तावली ?कुलभव

Roma

पुमान्एकद्विबहु
प्रथमाकुलभवः कुलभवौ कुलभवाः
सम्बोधनम्कुलभव कुलभवौ कुलभवाः
द्वितीयाकुलभवम् कुलभवौ कुलभवान्
तृतीयाकुलभवेन कुलभवाभ्याम् कुलभवैः कुलभवेभिः
चतुर्थीकुलभवाय कुलभवाभ्याम् कुलभवेभ्यः
पञ्चमीकुलभवात् कुलभवाभ्याम् कुलभवेभ्यः
षष्ठीकुलभवस्य कुलभवयोः कुलभवानाम्
सप्तमीकुलभवे कुलभवयोः कुलभवेषु

समास कुलभव

अव्यय ॰कुलभवम् ॰कुलभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria