सुबन्तावली ?कुलभट

Roma

पुमान्एकद्विबहु
प्रथमाकुलभटः कुलभटौ कुलभटाः
सम्बोधनम्कुलभट कुलभटौ कुलभटाः
द्वितीयाकुलभटम् कुलभटौ कुलभटान्
तृतीयाकुलभटेन कुलभटाभ्याम् कुलभटैः कुलभटेभिः
चतुर्थीकुलभटाय कुलभटाभ्याम् कुलभटेभ्यः
पञ्चमीकुलभटात् कुलभटाभ्याम् कुलभटेभ्यः
षष्ठीकुलभटस्य कुलभटयोः कुलभटानाम्
सप्तमीकुलभटे कुलभटयोः कुलभटेषु

समास कुलभट

अव्यय ॰कुलभटम् ॰कुलभटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria