Declension table of ?kulāyanilāyinī

Deva

FeminineSingularDualPlural
Nominativekulāyanilāyinī kulāyanilāyinyau kulāyanilāyinyaḥ
Vocativekulāyanilāyini kulāyanilāyinyau kulāyanilāyinyaḥ
Accusativekulāyanilāyinīm kulāyanilāyinyau kulāyanilāyinīḥ
Instrumentalkulāyanilāyinyā kulāyanilāyinībhyām kulāyanilāyinībhiḥ
Dativekulāyanilāyinyai kulāyanilāyinībhyām kulāyanilāyinībhyaḥ
Ablativekulāyanilāyinyāḥ kulāyanilāyinībhyām kulāyanilāyinībhyaḥ
Genitivekulāyanilāyinyāḥ kulāyanilāyinyoḥ kulāyanilāyinīnām
Locativekulāyanilāyinyām kulāyanilāyinyoḥ kulāyanilāyinīṣu

Compound kulāyanilāyini - kulāyanilāyinī -

Adverb -kulāyanilāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria