Declension table of kulārṇava

Deva

NeuterSingularDualPlural
Nominativekulārṇavam kulārṇave kulārṇavāni
Vocativekulārṇava kulārṇave kulārṇavāni
Accusativekulārṇavam kulārṇave kulārṇavāni
Instrumentalkulārṇavena kulārṇavābhyām kulārṇavaiḥ
Dativekulārṇavāya kulārṇavābhyām kulārṇavebhyaḥ
Ablativekulārṇavāt kulārṇavābhyām kulārṇavebhyaḥ
Genitivekulārṇavasya kulārṇavayoḥ kulārṇavānām
Locativekulārṇave kulārṇavayoḥ kulārṇaveṣu

Compound kulārṇava -

Adverb -kulārṇavam -kulārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria