सुबन्तावली ?कुलालकुक्कुट

Roma

पुमान्एकद्विबहु
प्रथमाकुलालकुक्कुटः कुलालकुक्कुटौ कुलालकुक्कुटाः
सम्बोधनम्कुलालकुक्कुट कुलालकुक्कुटौ कुलालकुक्कुटाः
द्वितीयाकुलालकुक्कुटम् कुलालकुक्कुटौ कुलालकुक्कुटान्
तृतीयाकुलालकुक्कुटेन कुलालकुक्कुटाभ्याम् कुलालकुक्कुटैः कुलालकुक्कुटेभिः
चतुर्थीकुलालकुक्कुटाय कुलालकुक्कुटाभ्याम् कुलालकुक्कुटेभ्यः
पञ्चमीकुलालकुक्कुटात् कुलालकुक्कुटाभ्याम् कुलालकुक्कुटेभ्यः
षष्ठीकुलालकुक्कुटस्य कुलालकुक्कुटयोः कुलालकुक्कुटानाम्
सप्तमीकुलालकुक्कुटे कुलालकुक्कुटयोः कुलालकुक्कुटेषु

समास कुलालकुक्कुट

अव्यय ॰कुलालकुक्कुटम् ॰कुलालकुक्कुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria