सुबन्तावली ?कुलाकुलतिथि

Roma

स्त्रीएकद्विबहु
प्रथमाकुलाकुलतिथिः कुलाकुलतिथी कुलाकुलतिथयः
सम्बोधनम्कुलाकुलतिथे कुलाकुलतिथी कुलाकुलतिथयः
द्वितीयाकुलाकुलतिथिम् कुलाकुलतिथी कुलाकुलतिथीः
तृतीयाकुलाकुलतिथ्या कुलाकुलतिथिभ्याम् कुलाकुलतिथिभिः
चतुर्थीकुलाकुलतिथ्यै कुलाकुलतिथये कुलाकुलतिथिभ्याम् कुलाकुलतिथिभ्यः
पञ्चमीकुलाकुलतिथ्याः कुलाकुलतिथेः कुलाकुलतिथिभ्याम् कुलाकुलतिथिभ्यः
षष्ठीकुलाकुलतिथ्याः कुलाकुलतिथेः कुलाकुलतिथ्योः कुलाकुलतिथीनाम्
सप्तमीकुलाकुलतिथ्याम् कुलाकुलतिथौ कुलाकुलतिथ्योः कुलाकुलतिथिषु

समास कुलाकुलतिथि

अव्यय ॰कुलाकुलतिथि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria