Declension table of ?kukūṭī

Deva

FeminineSingularDualPlural
Nominativekukūṭī kukūṭyau kukūṭyaḥ
Vocativekukūṭi kukūṭyau kukūṭyaḥ
Accusativekukūṭīm kukūṭyau kukūṭīḥ
Instrumentalkukūṭyā kukūṭībhyām kukūṭībhiḥ
Dativekukūṭyai kukūṭībhyām kukūṭībhyaḥ
Ablativekukūṭyāḥ kukūṭībhyām kukūṭībhyaḥ
Genitivekukūṭyāḥ kukūṭyoḥ kukūṭīnām
Locativekukūṭyām kukūṭyoḥ kukūṭīṣu

Compound kukūṭi - kukūṭī -

Adverb -kukūṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria