Declension table of ?kukūṇaka

Deva

MasculineSingularDualPlural
Nominativekukūṇakaḥ kukūṇakau kukūṇakāḥ
Vocativekukūṇaka kukūṇakau kukūṇakāḥ
Accusativekukūṇakam kukūṇakau kukūṇakān
Instrumentalkukūṇakena kukūṇakābhyām kukūṇakaiḥ kukūṇakebhiḥ
Dativekukūṇakāya kukūṇakābhyām kukūṇakebhyaḥ
Ablativekukūṇakāt kukūṇakābhyām kukūṇakebhyaḥ
Genitivekukūṇakasya kukūṇakayoḥ kukūṇakānām
Locativekukūṇake kukūṇakayoḥ kukūṇakeṣu

Compound kukūṇaka -

Adverb -kukūṇakam -kukūṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria