Declension table of ?kuktavatī

Deva

FeminineSingularDualPlural
Nominativekuktavatī kuktavatyau kuktavatyaḥ
Vocativekuktavati kuktavatyau kuktavatyaḥ
Accusativekuktavatīm kuktavatyau kuktavatīḥ
Instrumentalkuktavatyā kuktavatībhyām kuktavatībhiḥ
Dativekuktavatyai kuktavatībhyām kuktavatībhyaḥ
Ablativekuktavatyāḥ kuktavatībhyām kuktavatībhyaḥ
Genitivekuktavatyāḥ kuktavatyoḥ kuktavatīnām
Locativekuktavatyām kuktavatyoḥ kuktavatīṣu

Compound kuktavati - kuktavatī -

Adverb -kuktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria