Declension table of ?kuktavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuktavat | kuktavantī kuktavatī | kuktavanti |
Vocative | kuktavat | kuktavantī kuktavatī | kuktavanti |
Accusative | kuktavat | kuktavantī kuktavatī | kuktavanti |
Instrumental | kuktavatā | kuktavadbhyām | kuktavadbhiḥ |
Dative | kuktavate | kuktavadbhyām | kuktavadbhyaḥ |
Ablative | kuktavataḥ | kuktavadbhyām | kuktavadbhyaḥ |
Genitive | kuktavataḥ | kuktavatoḥ | kuktavatām |
Locative | kuktavati | kuktavatoḥ | kuktavatsu |