Declension table of ?kukta

Deva

MasculineSingularDualPlural
Nominativekuktaḥ kuktau kuktāḥ
Vocativekukta kuktau kuktāḥ
Accusativekuktam kuktau kuktān
Instrumentalkuktena kuktābhyām kuktaiḥ kuktebhiḥ
Dativekuktāya kuktābhyām kuktebhyaḥ
Ablativekuktāt kuktābhyām kuktebhyaḥ
Genitivekuktasya kuktayoḥ kuktānām
Locativekukte kuktayoḥ kukteṣu

Compound kukta -

Adverb -kuktam -kuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria