सुबन्तावली ?कुक्कुटेश्वरतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुक्कुटेश्वरतन्त्रम् कुक्कुटेश्वरतन्त्रे कुक्कुटेश्वरतन्त्राणि
सम्बोधनम्कुक्कुटेश्वरतन्त्र कुक्कुटेश्वरतन्त्रे कुक्कुटेश्वरतन्त्राणि
द्वितीयाकुक्कुटेश्वरतन्त्रम् कुक्कुटेश्वरतन्त्रे कुक्कुटेश्वरतन्त्राणि
तृतीयाकुक्कुटेश्वरतन्त्रेण कुक्कुटेश्वरतन्त्राभ्याम् कुक्कुटेश्वरतन्त्रैः
चतुर्थीकुक्कुटेश्वरतन्त्राय कुक्कुटेश्वरतन्त्राभ्याम् कुक्कुटेश्वरतन्त्रेभ्यः
पञ्चमीकुक्कुटेश्वरतन्त्रात् कुक्कुटेश्वरतन्त्राभ्याम् कुक्कुटेश्वरतन्त्रेभ्यः
षष्ठीकुक्कुटेश्वरतन्त्रस्य कुक्कुटेश्वरतन्त्रयोः कुक्कुटेश्वरतन्त्राणाम्
सप्तमीकुक्कुटेश्वरतन्त्रे कुक्कुटेश्वरतन्त्रयोः कुक्कुटेश्वरतन्त्रेषु

समास कुक्कुटेश्वरतन्त्र

अव्यय ॰कुक्कुटेश्वरतन्त्रम् ॰कुक्कुटेश्वरतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria