सुबन्तावली ?कुक्कुटपक्षक

Roma

पुमान्एकद्विबहु
प्रथमाकुक्कुटपक्षकः कुक्कुटपक्षकौ कुक्कुटपक्षकाः
सम्बोधनम्कुक्कुटपक्षक कुक्कुटपक्षकौ कुक्कुटपक्षकाः
द्वितीयाकुक्कुटपक्षकम् कुक्कुटपक्षकौ कुक्कुटपक्षकान्
तृतीयाकुक्कुटपक्षकेण कुक्कुटपक्षकाभ्याम् कुक्कुटपक्षकैः कुक्कुटपक्षकेभिः
चतुर्थीकुक्कुटपक्षकाय कुक्कुटपक्षकाभ्याम् कुक्कुटपक्षकेभ्यः
पञ्चमीकुक्कुटपक्षकात् कुक्कुटपक्षकाभ्याम् कुक्कुटपक्षकेभ्यः
षष्ठीकुक्कुटपक्षकस्य कुक्कुटपक्षकयोः कुक्कुटपक्षकाणाम्
सप्तमीकुक्कुटपक्षके कुक्कुटपक्षकयोः कुक्कुटपक्षकेषु

समास कुक्कुटपक्षक

अव्यय ॰कुक्कुटपक्षकम् ॰कुक्कुटपक्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria