सुबन्तावली ?कुक्कुटमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमाकुक्कुटमञ्जरी कुक्कुटमञ्जर्यौ कुक्कुटमञ्जर्यः
सम्बोधनम्कुक्कुटमञ्जरि कुक्कुटमञ्जर्यौ कुक्कुटमञ्जर्यः
द्वितीयाकुक्कुटमञ्जरीम् कुक्कुटमञ्जर्यौ कुक्कुटमञ्जरीः
तृतीयाकुक्कुटमञ्जर्या कुक्कुटमञ्जरीभ्याम् कुक्कुटमञ्जरीभिः
चतुर्थीकुक्कुटमञ्जर्यै कुक्कुटमञ्जरीभ्याम् कुक्कुटमञ्जरीभ्यः
पञ्चमीकुक्कुटमञ्जर्याः कुक्कुटमञ्जरीभ्याम् कुक्कुटमञ्जरीभ्यः
षष्ठीकुक्कुटमञ्जर्याः कुक्कुटमञ्जर्योः कुक्कुटमञ्जरीणाम्
सप्तमीकुक्कुटमञ्जर्याम् कुक्कुटमञ्जर्योः कुक्कुटमञ्जरीषु

समास कुक्कुटमञ्जरि कुक्कुटमञ्जरी

अव्यय ॰कुक्कुटमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria