सुबन्तावली ?कुक्कुटमर्दक

Roma

पुमान्एकद्विबहु
प्रथमाकुक्कुटमर्दकः कुक्कुटमर्दकौ कुक्कुटमर्दकाः
सम्बोधनम्कुक्कुटमर्दक कुक्कुटमर्दकौ कुक्कुटमर्दकाः
द्वितीयाकुक्कुटमर्दकम् कुक्कुटमर्दकौ कुक्कुटमर्दकान्
तृतीयाकुक्कुटमर्दकेन कुक्कुटमर्दकाभ्याम् कुक्कुटमर्दकैः कुक्कुटमर्दकेभिः
चतुर्थीकुक्कुटमर्दकाय कुक्कुटमर्दकाभ्याम् कुक्कुटमर्दकेभ्यः
पञ्चमीकुक्कुटमर्दकात् कुक्कुटमर्दकाभ्याम् कुक्कुटमर्दकेभ्यः
षष्ठीकुक्कुटमर्दकस्य कुक्कुटमर्दकयोः कुक्कुटमर्दकानाम्
सप्तमीकुक्कुटमर्दके कुक्कुटमर्दकयोः कुक्कुटमर्दकेषु

समास कुक्कुटमर्दक

अव्यय ॰कुक्कुटमर्दकम् ॰कुक्कुटमर्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria