सुबन्तावली ?कुक्कुटमण्डप

Roma

पुमान्एकद्विबहु
प्रथमाकुक्कुटमण्डपः कुक्कुटमण्डपौ कुक्कुटमण्डपाः
सम्बोधनम्कुक्कुटमण्डप कुक्कुटमण्डपौ कुक्कुटमण्डपाः
द्वितीयाकुक्कुटमण्डपम् कुक्कुटमण्डपौ कुक्कुटमण्डपान्
तृतीयाकुक्कुटमण्डपेन कुक्कुटमण्डपाभ्याम् कुक्कुटमण्डपैः कुक्कुटमण्डपेभिः
चतुर्थीकुक्कुटमण्डपाय कुक्कुटमण्डपाभ्याम् कुक्कुटमण्डपेभ्यः
पञ्चमीकुक्कुटमण्डपात् कुक्कुटमण्डपाभ्याम् कुक्कुटमण्डपेभ्यः
षष्ठीकुक्कुटमण्डपस्य कुक्कुटमण्डपयोः कुक्कुटमण्डपानाम्
सप्तमीकुक्कुटमण्डपे कुक्कुटमण्डपयोः कुक्कुटमण्डपेषु

समास कुक्कुटमण्डप

अव्यय ॰कुक्कुटमण्डपम् ॰कुक्कुटमण्डपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria