सुबन्तावली ?कुक्कुटकन्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुक्कुटकन्थम् कुक्कुटकन्थे कुक्कुटकन्थानि
सम्बोधनम्कुक्कुटकन्थ कुक्कुटकन्थे कुक्कुटकन्थानि
द्वितीयाकुक्कुटकन्थम् कुक्कुटकन्थे कुक्कुटकन्थानि
तृतीयाकुक्कुटकन्थेन कुक्कुटकन्थाभ्याम् कुक्कुटकन्थैः
चतुर्थीकुक्कुटकन्थाय कुक्कुटकन्थाभ्याम् कुक्कुटकन्थेभ्यः
पञ्चमीकुक्कुटकन्थात् कुक्कुटकन्थाभ्याम् कुक्कुटकन्थेभ्यः
षष्ठीकुक्कुटकन्थस्य कुक्कुटकन्थयोः कुक्कुटकन्थानाम्
सप्तमीकुक्कुटकन्थे कुक्कुटकन्थयोः कुक्कुटकन्थेषु

समास कुक्कुटकन्थ

अव्यय ॰कुक्कुटकन्थम् ॰कुक्कुटकन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria