सुबन्तावली ?कुक्कुटाराम

Roma

पुमान्एकद्विबहु
प्रथमाकुक्कुटारामः कुक्कुटारामौ कुक्कुटारामाः
सम्बोधनम्कुक्कुटाराम कुक्कुटारामौ कुक्कुटारामाः
द्वितीयाकुक्कुटारामम् कुक्कुटारामौ कुक्कुटारामान्
तृतीयाकुक्कुटारामेण कुक्कुटारामाभ्याम् कुक्कुटारामैः कुक्कुटारामेभिः
चतुर्थीकुक्कुटारामाय कुक्कुटारामाभ्याम् कुक्कुटारामेभ्यः
पञ्चमीकुक्कुटारामात् कुक्कुटारामाभ्याम् कुक्कुटारामेभ्यः
षष्ठीकुक्कुटारामस्य कुक्कुटारामयोः कुक्कुटारामाणाम्
सप्तमीकुक्कुटारामे कुक्कुटारामयोः कुक्कुटारामेषु

समास कुक्कुटाराम

अव्यय ॰कुक्कुटारामम् ॰कुक्कुटारामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria