सुबन्तावली ?कुक्कुटाण्डसम

Roma

पुमान्एकद्विबहु
प्रथमाकुक्कुटाण्डसमः कुक्कुटाण्डसमौ कुक्कुटाण्डसमाः
सम्बोधनम्कुक्कुटाण्डसम कुक्कुटाण्डसमौ कुक्कुटाण्डसमाः
द्वितीयाकुक्कुटाण्डसमम् कुक्कुटाण्डसमौ कुक्कुटाण्डसमान्
तृतीयाकुक्कुटाण्डसमेन कुक्कुटाण्डसमाभ्याम् कुक्कुटाण्डसमैः कुक्कुटाण्डसमेभिः
चतुर्थीकुक्कुटाण्डसमाय कुक्कुटाण्डसमाभ्याम् कुक्कुटाण्डसमेभ्यः
पञ्चमीकुक्कुटाण्डसमात् कुक्कुटाण्डसमाभ्याम् कुक्कुटाण्डसमेभ्यः
षष्ठीकुक्कुटाण्डसमस्य कुक्कुटाण्डसमयोः कुक्कुटाण्डसमानाम्
सप्तमीकुक्कुटाण्डसमे कुक्कुटाण्डसमयोः कुक्कुटाण्डसमेषु

समास कुक्कुटाण्डसम

अव्यय ॰कुक्कुटाण्डसमम् ॰कुक्कुटाण्डसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria