सुबन्तावली ?कुक्कुटाण्ड

Roma

पुमान्एकद्विबहु
प्रथमाकुक्कुटाण्डः कुक्कुटाण्डौ कुक्कुटाण्डाः
सम्बोधनम्कुक्कुटाण्ड कुक्कुटाण्डौ कुक्कुटाण्डाः
द्वितीयाकुक्कुटाण्डम् कुक्कुटाण्डौ कुक्कुटाण्डान्
तृतीयाकुक्कुटाण्डेन कुक्कुटाण्डाभ्याम् कुक्कुटाण्डैः कुक्कुटाण्डेभिः
चतुर्थीकुक्कुटाण्डाय कुक्कुटाण्डाभ्याम् कुक्कुटाण्डेभ्यः
पञ्चमीकुक्कुटाण्डात् कुक्कुटाण्डाभ्याम् कुक्कुटाण्डेभ्यः
षष्ठीकुक्कुटाण्डस्य कुक्कुटाण्डयोः कुक्कुटाण्डानाम्
सप्तमीकुक्कुटाण्डे कुक्कुटाण्डयोः कुक्कुटाण्डेषु

समास कुक्कुटाण्ड

अव्यय ॰कुक्कुटाण्डम् ॰कुक्कुटाण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria