Declension table of kukavitva

Deva

NeuterSingularDualPlural
Nominativekukavitvam kukavitve kukavitvāni
Vocativekukavitva kukavitve kukavitvāni
Accusativekukavitvam kukavitve kukavitvāni
Instrumentalkukavitvena kukavitvābhyām kukavitvaiḥ
Dativekukavitvāya kukavitvābhyām kukavitvebhyaḥ
Ablativekukavitvāt kukavitvābhyām kukavitvebhyaḥ
Genitivekukavitvasya kukavitvayoḥ kukavitvānām
Locativekukavitve kukavitvayoḥ kukavitveṣu

Compound kukavitva -

Adverb -kukavitvam -kukavitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria