Declension table of ?kukṣyāmaya

Deva

MasculineSingularDualPlural
Nominativekukṣyāmayaḥ kukṣyāmayau kukṣyāmayāḥ
Vocativekukṣyāmaya kukṣyāmayau kukṣyāmayāḥ
Accusativekukṣyāmayam kukṣyāmayau kukṣyāmayān
Instrumentalkukṣyāmayeṇa kukṣyāmayābhyām kukṣyāmayaiḥ kukṣyāmayebhiḥ
Dativekukṣyāmayāya kukṣyāmayābhyām kukṣyāmayebhyaḥ
Ablativekukṣyāmayāt kukṣyāmayābhyām kukṣyāmayebhyaḥ
Genitivekukṣyāmayasya kukṣyāmayayoḥ kukṣyāmayāṇām
Locativekukṣyāmaye kukṣyāmayayoḥ kukṣyāmayeṣu

Compound kukṣyāmaya -

Adverb -kukṣyāmayam -kukṣyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria