Declension table of kukṣiroga

Deva

MasculineSingularDualPlural
Nominativekukṣirogaḥ kukṣirogau kukṣirogāḥ
Vocativekukṣiroga kukṣirogau kukṣirogāḥ
Accusativekukṣirogam kukṣirogau kukṣirogān
Instrumentalkukṣirogeṇa kukṣirogābhyām kukṣirogaiḥ kukṣirogebhiḥ
Dativekukṣirogāya kukṣirogābhyām kukṣirogebhyaḥ
Ablativekukṣirogāt kukṣirogābhyām kukṣirogebhyaḥ
Genitivekukṣirogasya kukṣirogayoḥ kukṣirogāṇām
Locativekukṣiroge kukṣirogayoḥ kukṣirogeṣu

Compound kukṣiroga -

Adverb -kukṣirogam -kukṣirogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria