Declension table of ?kukṣirandhraka

Deva

MasculineSingularDualPlural
Nominativekukṣirandhrakaḥ kukṣirandhrakau kukṣirandhrakāḥ
Vocativekukṣirandhraka kukṣirandhrakau kukṣirandhrakāḥ
Accusativekukṣirandhrakam kukṣirandhrakau kukṣirandhrakān
Instrumentalkukṣirandhrakeṇa kukṣirandhrakābhyām kukṣirandhrakaiḥ kukṣirandhrakebhiḥ
Dativekukṣirandhrakāya kukṣirandhrakābhyām kukṣirandhrakebhyaḥ
Ablativekukṣirandhrakāt kukṣirandhrakābhyām kukṣirandhrakebhyaḥ
Genitivekukṣirandhrakasya kukṣirandhrakayoḥ kukṣirandhrakāṇām
Locativekukṣirandhrake kukṣirandhrakayoḥ kukṣirandhrakeṣu

Compound kukṣirandhraka -

Adverb -kukṣirandhrakam -kukṣirandhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria