Declension table of kukṣi

Deva

MasculineSingularDualPlural
Nominativekukṣiḥ kukṣī kukṣayaḥ
Vocativekukṣe kukṣī kukṣayaḥ
Accusativekukṣim kukṣī kukṣīn
Instrumentalkukṣiṇā kukṣibhyām kukṣibhiḥ
Dativekukṣaye kukṣibhyām kukṣibhyaḥ
Ablativekukṣeḥ kukṣibhyām kukṣibhyaḥ
Genitivekukṣeḥ kukṣyoḥ kukṣīṇām
Locativekukṣau kukṣyoḥ kukṣiṣu

Compound kukṣi -

Adverb -kukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria