Declension table of kukṣa

Deva

MasculineSingularDualPlural
Nominativekukṣaḥ kukṣau kukṣāḥ
Vocativekukṣa kukṣau kukṣāḥ
Accusativekukṣam kukṣau kukṣān
Instrumentalkukṣeṇa kukṣābhyām kukṣaiḥ kukṣebhiḥ
Dativekukṣāya kukṣābhyām kukṣebhyaḥ
Ablativekukṣāt kukṣābhyām kukṣebhyaḥ
Genitivekukṣasya kukṣayoḥ kukṣāṇām
Locativekukṣe kukṣayoḥ kukṣeṣu

Compound kukṣa -

Adverb -kukṣam -kukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria