Declension table of ?kukṛta

Deva

NeuterSingularDualPlural
Nominativekukṛtam kukṛte kukṛtāni
Vocativekukṛta kukṛte kukṛtāni
Accusativekukṛtam kukṛte kukṛtāni
Instrumentalkukṛtena kukṛtābhyām kukṛtaiḥ
Dativekukṛtāya kukṛtābhyām kukṛtebhyaḥ
Ablativekukṛtāt kukṛtābhyām kukṛtebhyaḥ
Genitivekukṛtasya kukṛtayoḥ kukṛtānām
Locativekukṛte kukṛtayoḥ kukṛteṣu

Compound kukṛta -

Adverb -kukṛtam -kukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria