Declension table of ?kujyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kujyamānam | kujyamāne | kujyamānāni |
Vocative | kujyamāna | kujyamāne | kujyamānāni |
Accusative | kujyamānam | kujyamāne | kujyamānāni |
Instrumental | kujyamānena | kujyamānābhyām | kujyamānaiḥ |
Dative | kujyamānāya | kujyamānābhyām | kujyamānebhyaḥ |
Ablative | kujyamānāt | kujyamānābhyām | kujyamānebhyaḥ |
Genitive | kujyamānasya | kujyamānayoḥ | kujyamānānām |
Locative | kujyamāne | kujyamānayoḥ | kujyamāneṣu |