Declension table of ?kujyamāna

Deva

MasculineSingularDualPlural
Nominativekujyamānaḥ kujyamānau kujyamānāḥ
Vocativekujyamāna kujyamānau kujyamānāḥ
Accusativekujyamānam kujyamānau kujyamānān
Instrumentalkujyamānena kujyamānābhyām kujyamānaiḥ kujyamānebhiḥ
Dativekujyamānāya kujyamānābhyām kujyamānebhyaḥ
Ablativekujyamānāt kujyamānābhyām kujyamānebhyaḥ
Genitivekujyamānasya kujyamānayoḥ kujyamānānām
Locativekujyamāne kujyamānayoḥ kujyamāneṣu

Compound kujyamāna -

Adverb -kujyamānam -kujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria