Declension table of ?kujjhaṭikā

Deva

FeminineSingularDualPlural
Nominativekujjhaṭikā kujjhaṭike kujjhaṭikāḥ
Vocativekujjhaṭike kujjhaṭike kujjhaṭikāḥ
Accusativekujjhaṭikām kujjhaṭike kujjhaṭikāḥ
Instrumentalkujjhaṭikayā kujjhaṭikābhyām kujjhaṭikābhiḥ
Dativekujjhaṭikāyai kujjhaṭikābhyām kujjhaṭikābhyaḥ
Ablativekujjhaṭikāyāḥ kujjhaṭikābhyām kujjhaṭikābhyaḥ
Genitivekujjhaṭikāyāḥ kujjhaṭikayoḥ kujjhaṭikānām
Locativekujjhaṭikāyām kujjhaṭikayoḥ kujjhaṭikāsu

Adverb -kujjhaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria