Declension table of ?kujīvikā

Deva

FeminineSingularDualPlural
Nominativekujīvikā kujīvike kujīvikāḥ
Vocativekujīvike kujīvike kujīvikāḥ
Accusativekujīvikām kujīvike kujīvikāḥ
Instrumentalkujīvikayā kujīvikābhyām kujīvikābhiḥ
Dativekujīvikāyai kujīvikābhyām kujīvikābhyaḥ
Ablativekujīvikāyāḥ kujīvikābhyām kujīvikābhyaḥ
Genitivekujīvikāyāḥ kujīvikayoḥ kujīvikānām
Locativekujīvikāyām kujīvikayoḥ kujīvikāsu

Adverb -kujīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria