Declension table of ?kuhyamāna

Deva

NeuterSingularDualPlural
Nominativekuhyamānam kuhyamāne kuhyamānāni
Vocativekuhyamāna kuhyamāne kuhyamānāni
Accusativekuhyamānam kuhyamāne kuhyamānāni
Instrumentalkuhyamānena kuhyamānābhyām kuhyamānaiḥ
Dativekuhyamānāya kuhyamānābhyām kuhyamānebhyaḥ
Ablativekuhyamānāt kuhyamānābhyām kuhyamānebhyaḥ
Genitivekuhyamānasya kuhyamānayoḥ kuhyamānānām
Locativekuhyamāne kuhyamānayoḥ kuhyamāneṣu

Compound kuhyamāna -

Adverb -kuhyamānam -kuhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria