Declension table of ?kuhitā

Deva

FeminineSingularDualPlural
Nominativekuhitā kuhite kuhitāḥ
Vocativekuhite kuhite kuhitāḥ
Accusativekuhitām kuhite kuhitāḥ
Instrumentalkuhitayā kuhitābhyām kuhitābhiḥ
Dativekuhitāyai kuhitābhyām kuhitābhyaḥ
Ablativekuhitāyāḥ kuhitābhyām kuhitābhyaḥ
Genitivekuhitāyāḥ kuhitayoḥ kuhitānām
Locativekuhitāyām kuhitayoḥ kuhitāsu

Adverb -kuhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria