Declension table of ?kuhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekuhayiṣyamāṇaḥ kuhayiṣyamāṇau kuhayiṣyamāṇāḥ
Vocativekuhayiṣyamāṇa kuhayiṣyamāṇau kuhayiṣyamāṇāḥ
Accusativekuhayiṣyamāṇam kuhayiṣyamāṇau kuhayiṣyamāṇān
Instrumentalkuhayiṣyamāṇena kuhayiṣyamāṇābhyām kuhayiṣyamāṇaiḥ kuhayiṣyamāṇebhiḥ
Dativekuhayiṣyamāṇāya kuhayiṣyamāṇābhyām kuhayiṣyamāṇebhyaḥ
Ablativekuhayiṣyamāṇāt kuhayiṣyamāṇābhyām kuhayiṣyamāṇebhyaḥ
Genitivekuhayiṣyamāṇasya kuhayiṣyamāṇayoḥ kuhayiṣyamāṇānām
Locativekuhayiṣyamāṇe kuhayiṣyamāṇayoḥ kuhayiṣyamāṇeṣu

Compound kuhayiṣyamāṇa -

Adverb -kuhayiṣyamāṇam -kuhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria