सुबन्तावली ?कुहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुहयिष्यमाणः कुहयिष्यमाणौ कुहयिष्यमाणाः
सम्बोधनम्कुहयिष्यमाण कुहयिष्यमाणौ कुहयिष्यमाणाः
द्वितीयाकुहयिष्यमाणम् कुहयिष्यमाणौ कुहयिष्यमाणान्
तृतीयाकुहयिष्यमाणेन कुहयिष्यमाणाभ्याम् कुहयिष्यमाणैः कुहयिष्यमाणेभिः
चतुर्थीकुहयिष्यमाणाय कुहयिष्यमाणाभ्याम् कुहयिष्यमाणेभ्यः
पञ्चमीकुहयिष्यमाणात् कुहयिष्यमाणाभ्याम् कुहयिष्यमाणेभ्यः
षष्ठीकुहयिष्यमाणस्य कुहयिष्यमाणयोः कुहयिष्यमाणानाम्
सप्तमीकुहयिष्यमाणे कुहयिष्यमाणयोः कुहयिष्यमाणेषु

समास कुहयिष्यमाण

अव्यय ॰कुहयिष्यमाणम् ॰कुहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria