सुबन्तावली ?कुहकवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाकुहकवृत्तिः कुहकवृत्ती कुहकवृत्तयः
सम्बोधनम्कुहकवृत्ते कुहकवृत्ती कुहकवृत्तयः
द्वितीयाकुहकवृत्तिम् कुहकवृत्ती कुहकवृत्तीः
तृतीयाकुहकवृत्त्या कुहकवृत्तिभ्याम् कुहकवृत्तिभिः
चतुर्थीकुहकवृत्त्यै कुहकवृत्तये कुहकवृत्तिभ्याम् कुहकवृत्तिभ्यः
पञ्चमीकुहकवृत्त्याः कुहकवृत्तेः कुहकवृत्तिभ्याम् कुहकवृत्तिभ्यः
षष्ठीकुहकवृत्त्याः कुहकवृत्तेः कुहकवृत्त्योः कुहकवृत्तीनाम्
सप्तमीकुहकवृत्त्याम् कुहकवृत्तौ कुहकवृत्त्योः कुहकवृत्तिषु

समास कुहकवृत्ति

अव्यय ॰कुहकवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria