सुबन्तावली ?कुहककारक

Roma

पुमान्एकद्विबहु
प्रथमाकुहककारकः कुहककारकौ कुहककारकाः
सम्बोधनम्कुहककारक कुहककारकौ कुहककारकाः
द्वितीयाकुहककारकम् कुहककारकौ कुहककारकान्
तृतीयाकुहककारकेण कुहककारकाभ्याम् कुहककारकैः कुहककारकेभिः
चतुर्थीकुहककारकाय कुहककारकाभ्याम् कुहककारकेभ्यः
पञ्चमीकुहककारकात् कुहककारकाभ्याम् कुहककारकेभ्यः
षष्ठीकुहककारकस्य कुहककारकयोः कुहककारकाणाम्
सप्तमीकुहककारके कुहककारकयोः कुहककारकेषु

समास कुहककारक

अव्यय ॰कुहककारकम् ॰कुहककारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria