सुबन्तावली ?कुहकजीविन्

Roma

पुमान्एकद्विबहु
प्रथमाकुहकजीवी कुहकजीविनौ कुहकजीविनः
सम्बोधनम्कुहकजीविन् कुहकजीविनौ कुहकजीविनः
द्वितीयाकुहकजीविनम् कुहकजीविनौ कुहकजीविनः
तृतीयाकुहकजीविना कुहकजीविभ्याम् कुहकजीविभिः
चतुर्थीकुहकजीविने कुहकजीविभ्याम् कुहकजीविभ्यः
पञ्चमीकुहकजीविनः कुहकजीविभ्याम् कुहकजीविभ्यः
षष्ठीकुहकजीविनः कुहकजीविनोः कुहकजीविनाम्
सप्तमीकुहकजीविनि कुहकजीविनोः कुहकजीविषु

समास कुहकजीवि

अव्यय ॰कुहकजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria