Declension table of ?kuṅkumareṇu

Deva

FeminineSingularDualPlural
Nominativekuṅkumareṇuḥ kuṅkumareṇū kuṅkumareṇavaḥ
Vocativekuṅkumareṇo kuṅkumareṇū kuṅkumareṇavaḥ
Accusativekuṅkumareṇum kuṅkumareṇū kuṅkumareṇūḥ
Instrumentalkuṅkumareṇvā kuṅkumareṇubhyām kuṅkumareṇubhiḥ
Dativekuṅkumareṇvai kuṅkumareṇave kuṅkumareṇubhyām kuṅkumareṇubhyaḥ
Ablativekuṅkumareṇvāḥ kuṅkumareṇoḥ kuṅkumareṇubhyām kuṅkumareṇubhyaḥ
Genitivekuṅkumareṇvāḥ kuṅkumareṇoḥ kuṅkumareṇvoḥ kuṅkumareṇūnām
Locativekuṅkumareṇvām kuṅkumareṇau kuṅkumareṇvoḥ kuṅkumareṇuṣu

Compound kuṅkumareṇu -

Adverb -kuṅkumareṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria